Ṣaṣṭho binduḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:


 



ṣaṣṭho binduḥ



 



saṃskārāḥ



 



1 | sarvasaṃskṛtadharmāḥ utpādavalahīnā anyapratyayabalena sahotpadyante | caturlakṣaṇā hi sarvadharmāḥ | (katamāni catvāri lakṣaṇāni)| jātiḥ sthitiḥ jarā anityatā ||



 



2 | caturlakṣaṇā ścedanyalakṣaṇā api bhavitavyāḥ | santi punar (anyāni)catvāri (anu-)lakṣaṇāni | teṣu lakṣaṇeṣu anyacaturlakṣaṇānāṃ sahotpādaḥ | (katamāni tāni)| jātijātiḥ sthitisthitiḥ jarājarā anityatā'nityatā || yadyevamanavasthā (-prasaṃgaḥ)| (na)| viparivartamānāḥ (saṃskṛtadharmāḥ)svalakṣaṇā (eva)bhavanti ||



 



3 | sarvasaṃskāradharmā dvividhāḥ | cittasaṃprayuktā ścittaviprayuktāḥ || katame cittasaṃprayuktāḥ | vedanā saṃjñā cetanā sparśaḥ manaskāraḥ chandaḥ adhimuktiḥ śraddhā vīryaṃ smṛtiḥ samādhiḥ matiḥ vitarkaḥ vicāraḥ mithyāsaṃskāraḥ(=mithyākṛtyaṃ =mithyākarma)amithyā saṃskāraḥ (=amithyākṛtyaṃ =samyakkarma)kuśalamūlaṃ akuśalamūlaṃ avyākṛtamūlaṃ sarvakleśabandhanasaṃyojanāni sarvaprajñā - ityevaṃ vividhāścittasaṃprayuktā dharmā ucyante cittasaṃprayuktasaṃskārāḥ ||



 



4 | katame cittaviprayuktāḥ saṃskārāḥ | prāptiḥ jātiḥ sthitiḥ jarā anityatā asaṃjñisamāpattiḥ nirodhasamāpattiḥ āsaṃjñikāyatanaṃ vividhā deśaprāptiḥ vastuprāptiḥ āyatanaprāptiḥ nāmakāyaḥ padakāyaḥ vyaṃjanakāyaḥ pṛthagjanatvam ityevaṃ vividhā dharmā ścittaviprayuktāḥ saṃskārāḥ ||



 



5 | (catvāraḥ pratyayāḥ)| hetupratyayaḥ samantarapratyayaḥ ālaṃbanapratyayaḥ adhipatipratyayaḥ | caturbhyaḥ pratyayebhyaḥ sarvasaṃskṛtadharmāṇāmutpādaḥ ||



 



6 | katamo hetupratyayaḥ | paṃca hetavaḥ | saṃprayuktaka(hetuḥ)sahabhū sabhāga sarvatraga vipākahetu ritihetupratyayaḥ || katamaḥ samanantarapratyayaḥ | sarvadharmeṣu cittacaitasikā dharmā niruddhā dharmā utpannā bhavanti samanantarapratyayāḥ || katama ālaṃbanapratyayaḥ | kṣaṇālaṃbano hi cittacaitasikadharmotpādaḥ | ityālaṃbanapratyayaḥ || katamo'dhipatipratyayaḥ | sarvāṇi sahasraśo vastūni parasparamavyābādhakāni | ityadhipatipratyayaḥ ||



 



7 | ṣaḍ hetavaḥ | saṃprayuktakahetuḥ sahabhū sabhāga sarvatraga vipāka kāraṇahetuḥ || katamaḥ saṃprayuktakahetuḥ | cittaṃ sarvacaitasikadharmahetuḥ sarvacaitasikaṃ dharmā ścittahetavaḥ | iti saṃprayuktakahetuḥ || katamaḥ sahabhūhetuḥ | sarvadharmā anyonyasahāyāḥ | cittaṃ sarvacaitasikadharmahetuḥ | sarvacaitasikadharmā ścittahetavaḥ | sahotpādāni catvāri mahābhūtāni sahabhūhetukāni | (caturmahābhūta)kṛtaṃ rūpaṃ (sahabhūhetukaṃ)| cittasaṃprayuktāḥ saṃskārāḥ cittacaittadharmāḥ cittaviprayuktāḥ saṃskārāḥ (sahabhū-)hetukāḥ || katamaḥ sabhāgahetuḥ | pūrvajātaṃ kuśalaṃ paccājjātasya kuśalasya (sabhāgahetuḥ)| pūrvajātamakuśalaṃ paścājjātasyākuśalasya (sabhāgahetuḥ)| pūrvajātamavyākṛtaṃ paścājjātasyāvyākṛtasya (sabhāgahetuḥ)|| katamaḥ sarvatragahetuḥ | satkāyadṛṣṭiḥ ātmavikalpo nitya ātmeti sarvopādānaskandheṣu asti nitya ātmā asti sukhaṃ asti śucitā - evamādi | iti sarvakleśotpādaḥ || katamo vipākahetuḥ | kuśalā jātiḥ sukho vipākaḥ | akuśalā jātiḥ duḥkho vipākaḥ || katamaḥ kāraṇahetuḥ | sarvadharmā anyonyamapratighātakā na ca sthāpakā na ca sthitikāḥ (pratyuta kṣaṇaṃ kṣaṇaṃ viparivartamānā bhavanti kāraṇahetavaḥ)||



 



8 | vipākacittarūpa bhavanti paṃca hetavaḥ vinā sarvatragahetuṃ | evaṃ caittāḥ sarvakleśāḥ paṃcahetukā vyapahāya vipākahetuṃ | vipākajarūpasya viprayuktasaṃskārāṇāṃ bhavanti catvāro hetavaḥ | sthāpayitvā saṃprayuktahetu sarvatragahetuṃ | kliṣṭarūpasya viprayuktasaṃskārāṇāṃ catvāro hetavaḥ antareṇa saṃprayuktakahetuṃ vipākahetuṃ | anye'vaśiṣṭā ścittacaitasikadharmā ścaturhetukāḥ vinā vipākahetuṃ sarvatragahetuṃ | avaśiṣṭānāmapareṣāṃ cittaviprayuktasaṃskārāṇāṃ dvau hetu trayo vā hetavaḥ vinā saṃprayuktasarvatraga-vipākahetūn sabhāgāpūrvahetyognyataraṃ vinā vā | anāsravacittasaṃprayuktānāṃ dharmāṇāṃ bhavanti trayo hetavaḥ | vihāya sabhāgahetu vipākahetuṃ sarvatragahetuṃ | anāsravacittasya taccittajarūpasya taccitaviprayuktasaṃskārāṇāṃ dvau hetu sahabhūhetuḥ kāraṇaheścatu ||



 



9 | cittacaitasikadharmāṇāṃ catubhyaḥ pratyayebhya utpādaḥ | āsaṃjñikasamāpatternirodhasamāpatteśca tribhyaḥ pratyayebhya utpādo'ntareṇālaṃbanapratyayena | cittaviprayuktasaṃskārāṇāṃ sarvarūpidharmāṇāṃ ca dvābhyāṃ pratyayābhyāmutpādaḥ vinā samanantarapratyayamālaṃbanapratyayaṃ ca | na hi kasyaciddharmasya (kevalāt)ekasmāt pratyayād utpādaḥ | anyadharmabalād (hi bhavati)utpādaḥ ||



 



10 | eko dharmaḥ trikasaṃnipātajaḥ sparśaḥ | (tena)saha jāyate vedanā || saṃjñā cetanā manaskāraḥ chandaḥ adhimuktiḥ śraddhā vīryaṃ smṛtiḥ samādhiḥ prajñā upekṣā ca cittasahotthānāḥ saha cittena saṃsiddhyante | ityete dharmāḥ (sarva)cittasādhāraṇāḥ ||



 



11 | tridharmasaṃnipātajaḥ sparśaḥ | kāyacittānubhavo vedanā | vijñāna viśeṣālaṃbanā saṃjñā | (mānasaṃ)karma cetanā | cittāvismaraṇaṃ manaskāraḥ | kartukāmyatā cchandaḥ | cittānāvaraṇamadhimuktiḥ | (śraddhānaṃ)śraddhā | vividhakṛtyodyogo vīryam | pratyayadṛḍhatayā'vismaraṇaṃ smṛtiḥ | cittasyācāṃcalyaṃ samādhiḥ | dharmavivekaḥ prajñā | manaso'nāsaṃga upekṣā | (sā hi)vastupratyayotthānā bhavati ||



 



12 | cittadharmasaṃprayogeṇa bhavati sarvadharmasiddhiḥ | vedanā saṃjñā sparśaḥ cetanā manaskāraḥ chandaḥ adhimuktiḥ smṛtiḥ samādhiḥ prajñā-ityete daśa mahābhūmikā dharmāḥ | tatkasya hetoḥ | sarvacittasahotpādāt ||



 



13 | katamaḥ saṃprayogaḥ | ekālaṃbane saṃskaraṇaṃ nopacayo nāpacaya iti saṃprayogaḥ ||



 



14 | daśa kleśamahābhūmikāḥ sarvākuśalacittasahajāḥ - āśraddhyaṃ kausīdyaṃ muṣitasmṛtitā cittavikṣepaḥ mohaḥ mithyāmanaskāraḥ mithyādhimuktiḥ auddhatyaṃ avidyā mithyāsaṃskāraḥ (=mithyākṛtyaṃ =mithyākarma )||



 



15 | katamadāśraddhyaṃ | citasya dharme'navatāraḥ || katamat kausīdyaṃ | kṛtyeṣu cittapariśrāntiḥ || katamā muṣitasmṛtitā | vismaraṇaṃ || katamaścittavikṣepaḥ | cittasyaikāgratā'bhāvaḥ || katamo mohaḥ | vastuṣvanavabodhaḥ || katamo mithyāmanaskāraḥ | mārgasyāsmaraṇaṃ || katamā mithyādhimuktiḥ | viparyāsāparityāgaḥ || katamadauddhatyaṃ | cittāsthairyaṃ || katamā avidyā | traidhātukamajñānaṃ || katamo mithyāsaṃskāraḥ (=mithyākṛtyaṃ =mithyā karma )| kuśaladharmeṣvanavasthitiḥ ||



 



16 | daśa parittakleśabhūmikāḥ | dveṣaḥ upanāhaḥ mrakṣaḥ pradāśaḥ māyā śāṭhyaṃ mātsaryaṃ īrṣyāṃ mānaḥ mahāmānaḥ ||



 



17 | katamo dveṣaḥ | krodhena cittacalatā || katama upanāhaḥ | manaso viṣaktā (=vairānubandhinī)sthitiḥ || katamo mrakṣaḥ | pāpavastugopanaṃ || katamaḥ pradāśaḥ | adharmavastugrahaṇe tvarā na ca parityāgaḥ || katamā māyā kāyavacanābhyāṃ janavaṃcanaṃ || katamat śāṭhyaṃ | cetasaḥ kuṭilāgrahaḥ || katamad mātsaryaṃ | cittasya snehabhayād (dānakarmaṇi)apravṛttiḥ || katamā īrṣyā | parasaṃpaddarśanādasahiṣṇutā || katamo mānaḥ | adhameṣvātmotkarṣaḥ | utkṛṣṭeṣvātmasamatā || katamo mahāmānaḥ  | sameṣu mahānahamiti | mahatsu jyeṣṭho'hamiti || etā daśa kleśabhūmayo manovijñānasaṃprayuktā na tu paṃcavijñāna (-saṃprayuktāḥ)bhavantīti parittabhūmayaḥ ||



 



18 | eteṣu sapta kleśāḥ kāmadhātupratisaṃyuktāḥ | śāṭhyaṃ kāmadhātu (-pratisaṃyuktaṃ)brahmaloka (-pratisaṃyuktaṃ)ca | mānamahāmānau tridhātupratisaṃyuktau ||



 



19 | daśa kuśalamahābhūmikāḥ | alobhaḥ adveṣaḥ śraddhā praśrabdhiḥ apramādaḥ vīryaṃ upekṣā avihiṃsā hrīḥ apatrapā ||



 



20 | katamo'lobhaḥ | svaparakāyasaṃpattāvarāgo'svārthaśca || katamo'dveṣaḥ | sattvapakṣāsattvapakṣayoravyāpādacittotpādaḥ || katamā śraddhā | jñāte yathābhūtavastuni cittasaṃprasādaḥ || katamā praśrabdhiḥ | cittakuśalatā dauṣṭhulya- (=gurutva =styānamiddha)parityāgena (cittasya)laghubhūtatā śītībhūtatā || katamo'pramādaḥ | cittasya kuśaladharmapratisaṃyogaḥ || katamad vīryaṃ | kuśaladharmotsāhaḥ || katamā upekṣā | sarvadharmeṣvapratiṣṭhā || katamā avihiṃsā | sarvasattveṣu kāyavāgmanobhiranapakāraḥ || katamā hrīḥ | ātmakṛtapāpakṛtye lajjā || katamā apatrapā | lokeṣu akaraṇīyakaraṇe (lajjanā)apatrapā || ityete daśadharmāḥ sarvakuśalacittasaṃprayuktā bhavantītyucyante mahābhūmikāḥ ||



 



21 | trīṇyāyatanāni | rāgāyatanaṃ arāgāyatanaṃ rāgārāgāyatanaṃ ca || rāgāyatane maithunakāmaḥ mātsaryaṃ lobhaḥ tṛṣṇā - ityevamādikleśānāmutpādaḥ | arāgāyatane dveṣakalaherṣyādīnāṃ kleśānāmutpādaḥ | rāgārāgāyatane'vidyāmāhamadamānādayaḥ kleśā utpadyante ||



 



22 | sarvasaṃyojanakleśānāṃ triṣu viṣeṣu saṃgrahaḥ | tatkasya hetoḥ | teṣāṃ trayāṇāmakuśalamūlatvāt | sarvasaṃyojanakleśānāṃ tribhiretairviṣairutpādaḥ | etāni chindanti trīṇi kuśalamūlāni kleśāya vikṣepāya prabhavanti traidhātukānāṃ sattvānāmiti triviṣa - saṃgrahaḥ ||



 



[ityabhidharmāmṛtaśāstre saṃskāranirdeśo nāma ṣaṣṭho binduḥ ||]